सुबन्तावली ?प्राच्यसप्तसमा

Roma

स्त्रीएकद्विबहु
प्रथमाप्राच्यसप्तसमा प्राच्यसप्तसमे प्राच्यसप्तसमाः
सम्बोधनम्प्राच्यसप्तसमे प्राच्यसप्तसमे प्राच्यसप्तसमाः
द्वितीयाप्राच्यसप्तसमाम् प्राच्यसप्तसमे प्राच्यसप्तसमाः
तृतीयाप्राच्यसप्तसमया प्राच्यसप्तसमाभ्याम् प्राच्यसप्तसमाभिः
चतुर्थीप्राच्यसप्तसमायै प्राच्यसप्तसमाभ्याम् प्राच्यसप्तसमाभ्यः
पञ्चमीप्राच्यसप्तसमायाः प्राच्यसप्तसमाभ्याम् प्राच्यसप्तसमाभ्यः
षष्ठीप्राच्यसप्तसमायाः प्राच्यसप्तसमयोः प्राच्यसप्तसमानाम्
सप्तमीप्राच्यसप्तसमायाम् प्राच्यसप्तसमयोः प्राच्यसप्तसमासु

अव्यय ॰प्राच्यसप्तसमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria