सुबन्तावली ?प्राच्यसप्तसम

Roma

पुमान्एकद्विबहु
प्रथमाप्राच्यसप्तसमः प्राच्यसप्तसमौ प्राच्यसप्तसमाः
सम्बोधनम्प्राच्यसप्तसम प्राच्यसप्तसमौ प्राच्यसप्तसमाः
द्वितीयाप्राच्यसप्तसमम् प्राच्यसप्तसमौ प्राच्यसप्तसमान्
तृतीयाप्राच्यसप्तसमेन प्राच्यसप्तसमाभ्याम् प्राच्यसप्तसमैः प्राच्यसप्तसमेभिः
चतुर्थीप्राच्यसप्तसमाय प्राच्यसप्तसमाभ्याम् प्राच्यसप्तसमेभ्यः
पञ्चमीप्राच्यसप्तसमात् प्राच्यसप्तसमाभ्याम् प्राच्यसप्तसमेभ्यः
षष्ठीप्राच्यसप्तसमस्य प्राच्यसप्तसमयोः प्राच्यसप्तसमानाम्
सप्तमीप्राच्यसप्तसमे प्राच्यसप्तसमयोः प्राच्यसप्तसमेषु

समास प्राच्यसप्तसम

अव्यय ॰प्राच्यसप्तसमम् ॰प्राच्यसप्तसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria