सुबन्तावली ?प्राच्यकठ

Roma

पुमान्एकद्विबहु
प्रथमाप्राच्यकठः प्राच्यकठौ प्राच्यकठाः
सम्बोधनम्प्राच्यकठ प्राच्यकठौ प्राच्यकठाः
द्वितीयाप्राच्यकठम् प्राच्यकठौ प्राच्यकठान्
तृतीयाप्राच्यकठेन प्राच्यकठाभ्याम् प्राच्यकठैः प्राच्यकठेभिः
चतुर्थीप्राच्यकठाय प्राच्यकठाभ्याम् प्राच्यकठेभ्यः
पञ्चमीप्राच्यकठात् प्राच्यकठाभ्याम् प्राच्यकठेभ्यः
षष्ठीप्राच्यकठस्य प्राच्यकठयोः प्राच्यकठानाम्
सप्तमीप्राच्यकठे प्राच्यकठयोः प्राच्यकठेषु

समास प्राच्यकठ

अव्यय ॰प्राच्यकठम् ॰प्राच्यकठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria