सुबन्तावली ?प्राच्यावन्त्य

Roma

पुमान्एकद्विबहु
प्रथमाप्राच्यावन्त्यः प्राच्यावन्त्यौ प्राच्यावन्त्याः
सम्बोधनम्प्राच्यावन्त्य प्राच्यावन्त्यौ प्राच्यावन्त्याः
द्वितीयाप्राच्यावन्त्यम् प्राच्यावन्त्यौ प्राच्यावन्त्यान्
तृतीयाप्राच्यावन्त्येन प्राच्यावन्त्याभ्याम् प्राच्यावन्त्यैः प्राच्यावन्त्येभिः
चतुर्थीप्राच्यावन्त्याय प्राच्यावन्त्याभ्याम् प्राच्यावन्त्येभ्यः
पञ्चमीप्राच्यावन्त्यात् प्राच्यावन्त्याभ्याम् प्राच्यावन्त्येभ्यः
षष्ठीप्राच्यावन्त्यस्य प्राच्यावन्त्ययोः प्राच्यावन्त्यानाम्
सप्तमीप्राच्यावन्त्ये प्राच्यावन्त्ययोः प्राच्यावन्त्येषु

समास प्राच्यावन्त्य

अव्यय ॰प्राच्यावन्त्यम् ॰प्राच्यावन्त्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria