Declension table of ?prācīnaprajanana

Deva

NeuterSingularDualPlural
Nominativeprācīnaprajananam prācīnaprajanane prācīnaprajananāni
Vocativeprācīnaprajanana prācīnaprajanane prācīnaprajananāni
Accusativeprācīnaprajananam prācīnaprajanane prācīnaprajananāni
Instrumentalprācīnaprajananena prācīnaprajananābhyām prācīnaprajananaiḥ
Dativeprācīnaprajananāya prācīnaprajananābhyām prācīnaprajananebhyaḥ
Ablativeprācīnaprajananāt prācīnaprajananābhyām prācīnaprajananebhyaḥ
Genitiveprācīnaprajananasya prācīnaprajananayoḥ prācīnaprajananānām
Locativeprācīnaprajanane prācīnaprajananayoḥ prācīnaprajananeṣu

Compound prācīnaprajanana -

Adverb -prācīnaprajananam -prācīnaprajananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria