सुबन्तावली ?प्राचीनप्राग्भार

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्राचीनप्राग्भारम् प्राचीनप्राग्भारे प्राचीनप्राग्भाराणि
सम्बोधनम्प्राचीनप्राग्भार प्राचीनप्राग्भारे प्राचीनप्राग्भाराणि
द्वितीयाप्राचीनप्राग्भारम् प्राचीनप्राग्भारे प्राचीनप्राग्भाराणि
तृतीयाप्राचीनप्राग्भारेण प्राचीनप्राग्भाराभ्याम् प्राचीनप्राग्भारैः
चतुर्थीप्राचीनप्राग्भाराय प्राचीनप्राग्भाराभ्याम् प्राचीनप्राग्भारेभ्यः
पञ्चमीप्राचीनप्राग्भारात् प्राचीनप्राग्भाराभ्याम् प्राचीनप्राग्भारेभ्यः
षष्ठीप्राचीनप्राग्भारस्य प्राचीनप्राग्भारयोः प्राचीनप्राग्भाराणाम्
सप्तमीप्राचीनप्राग्भारे प्राचीनप्राग्भारयोः प्राचीनप्राग्भारेषु

समास प्राचीनप्राग्भार

अव्यय ॰प्राचीनप्राग्भारम् ॰प्राचीनप्राग्भारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria