सुबन्तावली ?प्राचीनाववीतिनी

Roma

स्त्रीएकद्विबहु
प्रथमाप्राचीनाववीतिनी प्राचीनाववीतिन्यौ प्राचीनाववीतिन्यः
सम्बोधनम्प्राचीनाववीतिनि प्राचीनाववीतिन्यौ प्राचीनाववीतिन्यः
द्वितीयाप्राचीनाववीतिनीम् प्राचीनाववीतिन्यौ प्राचीनाववीतिनीः
तृतीयाप्राचीनाववीतिन्या प्राचीनाववीतिनीभ्याम् प्राचीनाववीतिनीभिः
चतुर्थीप्राचीनाववीतिन्यै प्राचीनाववीतिनीभ्याम् प्राचीनाववीतिनीभ्यः
पञ्चमीप्राचीनाववीतिन्याः प्राचीनाववीतिनीभ्याम् प्राचीनाववीतिनीभ्यः
षष्ठीप्राचीनाववीतिन्याः प्राचीनाववीतिन्योः प्राचीनाववीतिनीनाम्
सप्तमीप्राचीनाववीतिन्याम् प्राचीनाववीतिन्योः प्राचीनाववीतिनीषु

समास प्राचीनाववीतिनि प्राचीनाववीतिनी

अव्यय ॰प्राचीनाववीतिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria