सुबन्तावली ?प्राचीनातान

Roma

पुमान्एकद्विबहु
प्रथमाप्राचीनातानः प्राचीनातानौ प्राचीनातानाः
सम्बोधनम्प्राचीनातान प्राचीनातानौ प्राचीनातानाः
द्वितीयाप्राचीनातानम् प्राचीनातानौ प्राचीनातानान्
तृतीयाप्राचीनातानेन प्राचीनातानाभ्याम् प्राचीनातानैः प्राचीनातानेभिः
चतुर्थीप्राचीनातानाय प्राचीनातानाभ्याम् प्राचीनातानेभ्यः
पञ्चमीप्राचीनातानात् प्राचीनातानाभ्याम् प्राचीनातानेभ्यः
षष्ठीप्राचीनातानस्य प्राचीनातानयोः प्राचीनातानानाम्
सप्तमीप्राचीनाताने प्राचीनातानयोः प्राचीनातानेषु

समास प्राचीनातान

अव्यय ॰प्राचीनातानम् ॰प्राचीनातानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria