सुबन्तावली ?प्राभाकरखण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्राभाकरखण्डनम् प्राभाकरखण्डने प्राभाकरखण्डनानि
सम्बोधनम्प्राभाकरखण्डन प्राभाकरखण्डने प्राभाकरखण्डनानि
द्वितीयाप्राभाकरखण्डनम् प्राभाकरखण्डने प्राभाकरखण्डनानि
तृतीयाप्राभाकरखण्डनेन प्राभाकरखण्डनाभ्याम् प्राभाकरखण्डनैः
चतुर्थीप्राभाकरखण्डनाय प्राभाकरखण्डनाभ्याम् प्राभाकरखण्डनेभ्यः
पञ्चमीप्राभाकरखण्डनात् प्राभाकरखण्डनाभ्याम् प्राभाकरखण्डनेभ्यः
षष्ठीप्राभाकरखण्डनस्य प्राभाकरखण्डनयोः प्राभाकरखण्डनानाम्
सप्तमीप्राभाकरखण्डने प्राभाकरखण्डनयोः प्राभाकरखण्डनेषु

समास प्राभाकरखण्डन

अव्यय ॰प्राभाकरखण्डनम् ॰प्राभाकरखण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria