Declension table of prābhākarāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prābhākarā | prābhākare | prābhākarāḥ |
Vocative | prābhākare | prābhākare | prābhākarāḥ |
Accusative | prābhākarām | prābhākare | prābhākarāḥ |
Instrumental | prābhākarayā | prābhākarābhyām | prābhākarābhiḥ |
Dative | prābhākarāyai | prābhākarābhyām | prābhākarābhyaḥ |
Ablative | prābhākarāyāḥ | prābhākarābhyām | prābhākarābhyaḥ |
Genitive | prābhākarāyāḥ | prābhākarayoḥ | prābhākarāṇām |
Locative | prābhākarāyām | prābhākarayoḥ | prābhākarāsu |