सुबन्तावली ?प्राणोत्क्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाप्राणोत्क्रान्तिः प्राणोत्क्रान्ती प्राणोत्क्रान्तयः
सम्बोधनम्प्राणोत्क्रान्ते प्राणोत्क्रान्ती प्राणोत्क्रान्तयः
द्वितीयाप्राणोत्क्रान्तिम् प्राणोत्क्रान्ती प्राणोत्क्रान्तीः
तृतीयाप्राणोत्क्रान्त्या प्राणोत्क्रान्तिभ्याम् प्राणोत्क्रान्तिभिः
चतुर्थीप्राणोत्क्रान्त्यै प्राणोत्क्रान्तये प्राणोत्क्रान्तिभ्याम् प्राणोत्क्रान्तिभ्यः
पञ्चमीप्राणोत्क्रान्त्याः प्राणोत्क्रान्तेः प्राणोत्क्रान्तिभ्याम् प्राणोत्क्रान्तिभ्यः
षष्ठीप्राणोत्क्रान्त्याः प्राणोत्क्रान्तेः प्राणोत्क्रान्त्योः प्राणोत्क्रान्तीनाम्
सप्तमीप्राणोत्क्रान्त्याम् प्राणोत्क्रान्तौ प्राणोत्क्रान्त्योः प्राणोत्क्रान्तिषु

समास प्राणोत्क्रान्ति

अव्यय ॰प्राणोत्क्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria