सुबन्तावली ?प्राणिवधप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्राणिवधप्रायश्चित्तम् प्राणिवधप्रायश्चित्ते प्राणिवधप्रायश्चित्तानि
सम्बोधनम्प्राणिवधप्रायश्चित्त प्राणिवधप्रायश्चित्ते प्राणिवधप्रायश्चित्तानि
द्वितीयाप्राणिवधप्रायश्चित्तम् प्राणिवधप्रायश्चित्ते प्राणिवधप्रायश्चित्तानि
तृतीयाप्राणिवधप्रायश्चित्तेन प्राणिवधप्रायश्चित्ताभ्याम् प्राणिवधप्रायश्चित्तैः
चतुर्थीप्राणिवधप्रायश्चित्ताय प्राणिवधप्रायश्चित्ताभ्याम् प्राणिवधप्रायश्चित्तेभ्यः
पञ्चमीप्राणिवधप्रायश्चित्तात् प्राणिवधप्रायश्चित्ताभ्याम् प्राणिवधप्रायश्चित्तेभ्यः
षष्ठीप्राणिवधप्रायश्चित्तस्य प्राणिवधप्रायश्चित्तयोः प्राणिवधप्रायश्चित्तानाम्
सप्तमीप्राणिवधप्रायश्चित्ते प्राणिवधप्रायश्चित्तयोः प्राणिवधप्रायश्चित्तेषु

समास प्राणिवधप्रायश्चित्त

अव्यय ॰प्राणिवधप्रायश्चित्तम् ॰प्राणिवधप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria