सुबन्तावली ?प्राणतज

Roma

पुमान्एकद्विबहु
प्रथमाप्राणतजः प्राणतजौ प्राणतजाः
सम्बोधनम्प्राणतज प्राणतजौ प्राणतजाः
द्वितीयाप्राणतजम् प्राणतजौ प्राणतजान्
तृतीयाप्राणतजेन प्राणतजाभ्याम् प्राणतजैः प्राणतजेभिः
चतुर्थीप्राणतजाय प्राणतजाभ्याम् प्राणतजेभ्यः
पञ्चमीप्राणतजात् प्राणतजाभ्याम् प्राणतजेभ्यः
षष्ठीप्राणतजस्य प्राणतजयोः प्राणतजानाम्
सप्तमीप्राणतजे प्राणतजयोः प्राणतजेषु

समास प्राणतज

अव्यय ॰प्राणतजम् ॰प्राणतजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria