Declension table of ?prāṇapatā

Deva

FeminineSingularDualPlural
Nominativeprāṇapatā prāṇapate prāṇapatāḥ
Vocativeprāṇapate prāṇapate prāṇapatāḥ
Accusativeprāṇapatām prāṇapate prāṇapatāḥ
Instrumentalprāṇapatayā prāṇapatābhyām prāṇapatābhiḥ
Dativeprāṇapatāyai prāṇapatābhyām prāṇapatābhyaḥ
Ablativeprāṇapatāyāḥ prāṇapatābhyām prāṇapatābhyaḥ
Genitiveprāṇapatāyāḥ prāṇapatayoḥ prāṇapatānām
Locativeprāṇapatāyām prāṇapatayoḥ prāṇapatāsu

Adverb -prāṇapatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria