Declension table of ?prāṇalipsu_ā

Deva

FeminineSingularDualPlural
Nominativeprāṇalipsu_ā prāṇalipsu_e prāṇalipsu_āḥ
Vocativeprāṇalipsu_e prāṇalipsu_e prāṇalipsu_āḥ
Accusativeprāṇalipsu_ām prāṇalipsu_e prāṇalipsu_āḥ
Instrumentalprāṇalipsu_ayā prāṇalipsu_ābhyām prāṇalipsu_ābhiḥ
Dativeprāṇalipsu_āyai prāṇalipsu_ābhyām prāṇalipsu_ābhyaḥ
Ablativeprāṇalipsu_āyāḥ prāṇalipsu_ābhyām prāṇalipsu_ābhyaḥ
Genitiveprāṇalipsu_āyāḥ prāṇalipsu_ayoḥ prāṇalipsu_ānām
Locativeprāṇalipsu_āyām prāṇalipsu_ayoḥ prāṇalipsu_āsu

Adverb -prāṇalipsu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria