Declension table of ?prāṇaharī

Deva

FeminineSingularDualPlural
Nominativeprāṇaharī prāṇaharyau prāṇaharyaḥ
Vocativeprāṇahari prāṇaharyau prāṇaharyaḥ
Accusativeprāṇaharīm prāṇaharyau prāṇaharīḥ
Instrumentalprāṇaharyā prāṇaharībhyām prāṇaharībhiḥ
Dativeprāṇaharyai prāṇaharībhyām prāṇaharībhyaḥ
Ablativeprāṇaharyāḥ prāṇaharībhyām prāṇaharībhyaḥ
Genitiveprāṇaharyāḥ prāṇaharyoḥ prāṇaharīṇām
Locativeprāṇaharyām prāṇaharyoḥ prāṇaharīṣu

Compound prāṇahari - prāṇaharī -

Adverb -prāṇahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria