सुबन्तावली ?प्राणातिपात

Roma

पुमान्एकद्विबहु
प्रथमाप्राणातिपातः प्राणातिपातौ प्राणातिपाताः
सम्बोधनम्प्राणातिपात प्राणातिपातौ प्राणातिपाताः
द्वितीयाप्राणातिपातम् प्राणातिपातौ प्राणातिपातान्
तृतीयाप्राणातिपातेन प्राणातिपाताभ्याम् प्राणातिपातैः प्राणातिपातेभिः
चतुर्थीप्राणातिपाताय प्राणातिपाताभ्याम् प्राणातिपातेभ्यः
पञ्चमीप्राणातिपातात् प्राणातिपाताभ्याम् प्राणातिपातेभ्यः
षष्ठीप्राणातिपातस्य प्राणातिपातयोः प्राणातिपातानाम्
सप्तमीप्राणातिपाते प्राणातिपातयोः प्राणातिपातेषु

समास प्राणातिपात

अव्यय ॰प्राणातिपातम् ॰प्राणातिपातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria