Declension table of ?prāṇāpahārṇī

Deva

FeminineSingularDualPlural
Nominativeprāṇāpahārṇī prāṇāpahārṇyau prāṇāpahārṇyaḥ
Vocativeprāṇāpahārṇi prāṇāpahārṇyau prāṇāpahārṇyaḥ
Accusativeprāṇāpahārṇīm prāṇāpahārṇyau prāṇāpahārṇīḥ
Instrumentalprāṇāpahārṇyā prāṇāpahārṇībhyām prāṇāpahārṇībhiḥ
Dativeprāṇāpahārṇyai prāṇāpahārṇībhyām prāṇāpahārṇībhyaḥ
Ablativeprāṇāpahārṇyāḥ prāṇāpahārṇībhyām prāṇāpahārṇībhyaḥ
Genitiveprāṇāpahārṇyāḥ prāṇāpahārṇyoḥ prāṇāpahārṇīnām
Locativeprāṇāpahārṇyām prāṇāpahārṇyoḥ prāṇāpahārṇīṣu

Compound prāṇāpahārṇi - prāṇāpahārṇī -

Adverb -prāṇāpahārṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria