Declension table of ?prāṇāntikā

Deva

FeminineSingularDualPlural
Nominativeprāṇāntikā prāṇāntike prāṇāntikāḥ
Vocativeprāṇāntike prāṇāntike prāṇāntikāḥ
Accusativeprāṇāntikām prāṇāntike prāṇāntikāḥ
Instrumentalprāṇāntikayā prāṇāntikābhyām prāṇāntikābhiḥ
Dativeprāṇāntikāyai prāṇāntikābhyām prāṇāntikābhyaḥ
Ablativeprāṇāntikāyāḥ prāṇāntikābhyām prāṇāntikābhyaḥ
Genitiveprāṇāntikāyāḥ prāṇāntikayoḥ prāṇāntikānām
Locativeprāṇāntikāyām prāṇāntikayoḥ prāṇāntikāsu

Adverb -prāṇāntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria