सुबन्तावली ?प्राणाग्निहोत्रोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाप्राणाग्निहोत्रोपनिषत् प्राणाग्निहोत्रोपनिषदौ प्राणाग्निहोत्रोपनिषदः
सम्बोधनम्प्राणाग्निहोत्रोपनिषत् प्राणाग्निहोत्रोपनिषदौ प्राणाग्निहोत्रोपनिषदः
द्वितीयाप्राणाग्निहोत्रोपनिषदम् प्राणाग्निहोत्रोपनिषदौ प्राणाग्निहोत्रोपनिषदः
तृतीयाप्राणाग्निहोत्रोपनिषदा प्राणाग्निहोत्रोपनिषद्भ्याम् प्राणाग्निहोत्रोपनिषद्भिः
चतुर्थीप्राणाग्निहोत्रोपनिषदे प्राणाग्निहोत्रोपनिषद्भ्याम् प्राणाग्निहोत्रोपनिषद्भ्यः
पञ्चमीप्राणाग्निहोत्रोपनिषदः प्राणाग्निहोत्रोपनिषद्भ्याम् प्राणाग्निहोत्रोपनिषद्भ्यः
षष्ठीप्राणाग्निहोत्रोपनिषदः प्राणाग्निहोत्रोपनिषदोः प्राणाग्निहोत्रोपनिषदाम्
सप्तमीप्राणाग्निहोत्रोपनिषदि प्राणाग्निहोत्रोपनिषदोः प्राणाग्निहोत्रोपनिषत्सु

समास प्राणाग्निहोत्रोपनिषत्

अव्यय ॰प्राणाग्निहोत्रोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria