सुबन्तावली ?प्रणिपातप्रतीकारा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रणिपातप्रतीकारा प्रणिपातप्रतीकारे प्रणिपातप्रतीकाराः
सम्बोधनम्प्रणिपातप्रतीकारे प्रणिपातप्रतीकारे प्रणिपातप्रतीकाराः
द्वितीयाप्रणिपातप्रतीकाराम् प्रणिपातप्रतीकारे प्रणिपातप्रतीकाराः
तृतीयाप्रणिपातप्रतीकारया प्रणिपातप्रतीकाराभ्याम् प्रणिपातप्रतीकाराभिः
चतुर्थीप्रणिपातप्रतीकारायै प्रणिपातप्रतीकाराभ्याम् प्रणिपातप्रतीकाराभ्यः
पञ्चमीप्रणिपातप्रतीकारायाः प्रणिपातप्रतीकाराभ्याम् प्रणिपातप्रतीकाराभ्यः
षष्ठीप्रणिपातप्रतीकारायाः प्रणिपातप्रतीकारयोः प्रणिपातप्रतीकाराणाम्
सप्तमीप्रणिपातप्रतीकारायाम् प्रणिपातप्रतीकारयोः प्रणिपातप्रतीकारासु

अव्यय ॰प्रणिपातप्रतीकारम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria