सुबन्तावली ?प्रणिहितात्मन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रणिहितात्मा प्रणिहितात्मानौ प्रणिहितात्मानः
सम्बोधनम्प्रणिहितात्मन् प्रणिहितात्मानौ प्रणिहितात्मानः
द्वितीयाप्रणिहितात्मानम् प्रणिहितात्मानौ प्रणिहितात्मनः
तृतीयाप्रणिहितात्मना प्रणिहितात्मभ्याम् प्रणिहितात्मभिः
चतुर्थीप्रणिहितात्मने प्रणिहितात्मभ्याम् प्रणिहितात्मभ्यः
पञ्चमीप्रणिहितात्मनः प्रणिहितात्मभ्याम् प्रणिहितात्मभ्यः
षष्ठीप्रणिहितात्मनः प्रणिहितात्मनोः प्रणिहितात्मनाम्
सप्तमीप्रणिहितात्मनि प्रणिहितात्मनोः प्रणिहितात्मसु

समास प्रणिहितात्म

अव्यय ॰प्रणिहितात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria