Declension table of ?praṇihitā

Deva

FeminineSingularDualPlural
Nominativepraṇihitā praṇihite praṇihitāḥ
Vocativepraṇihite praṇihite praṇihitāḥ
Accusativepraṇihitām praṇihite praṇihitāḥ
Instrumentalpraṇihitayā praṇihitābhyām praṇihitābhiḥ
Dativepraṇihitāyai praṇihitābhyām praṇihitābhyaḥ
Ablativepraṇihitāyāḥ praṇihitābhyām praṇihitābhyaḥ
Genitivepraṇihitāyāḥ praṇihitayoḥ praṇihitānām
Locativepraṇihitāyām praṇihitayoḥ praṇihitāsu

Adverb -praṇihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria