Declension table of praṇihita

Deva

MasculineSingularDualPlural
Nominativepraṇihitaḥ praṇihitau praṇihitāḥ
Vocativepraṇihita praṇihitau praṇihitāḥ
Accusativepraṇihitam praṇihitau praṇihitān
Instrumentalpraṇihitena praṇihitābhyām praṇihitaiḥ praṇihitebhiḥ
Dativepraṇihitāya praṇihitābhyām praṇihitebhyaḥ
Ablativepraṇihitāt praṇihitābhyām praṇihitebhyaḥ
Genitivepraṇihitasya praṇihitayoḥ praṇihitānām
Locativepraṇihite praṇihitayoḥ praṇihiteṣu

Compound praṇihita -

Adverb -praṇihitam -praṇihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria