Declension table of ?praṇihata

Deva

NeuterSingularDualPlural
Nominativepraṇihatam praṇihate praṇihatāni
Vocativepraṇihata praṇihate praṇihatāni
Accusativepraṇihatam praṇihate praṇihatāni
Instrumentalpraṇihatena praṇihatābhyām praṇihataiḥ
Dativepraṇihatāya praṇihatābhyām praṇihatebhyaḥ
Ablativepraṇihatāt praṇihatābhyām praṇihatebhyaḥ
Genitivepraṇihatasya praṇihatayoḥ praṇihatānām
Locativepraṇihate praṇihatayoḥ praṇihateṣu

Compound praṇihata -

Adverb -praṇihatam -praṇihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria