सुबन्तावली ?प्रणयिजन

Roma

पुमान्एकद्विबहु
प्रथमाप्रणयिजनः प्रणयिजनौ प्रणयिजनाः
सम्बोधनम्प्रणयिजन प्रणयिजनौ प्रणयिजनाः
द्वितीयाप्रणयिजनम् प्रणयिजनौ प्रणयिजनान्
तृतीयाप्रणयिजनेन प्रणयिजनाभ्याम् प्रणयिजनैः प्रणयिजनेभिः
चतुर्थीप्रणयिजनाय प्रणयिजनाभ्याम् प्रणयिजनेभ्यः
पञ्चमीप्रणयिजनात् प्रणयिजनाभ्याम् प्रणयिजनेभ्यः
षष्ठीप्रणयिजनस्य प्रणयिजनयोः प्रणयिजनानाम्
सप्तमीप्रणयिजने प्रणयिजनयोः प्रणयिजनेषु

समास प्रणयिजन

अव्यय ॰प्रणयिजनम् ॰प्रणयिजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria