सुबन्तावली ?प्रणयिभव

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रणयिभवम् प्रणयिभवे प्रणयिभवानि
सम्बोधनम्प्रणयिभव प्रणयिभवे प्रणयिभवानि
द्वितीयाप्रणयिभवम् प्रणयिभवे प्रणयिभवानि
तृतीयाप्रणयिभवेन प्रणयिभवाभ्याम् प्रणयिभवैः
चतुर्थीप्रणयिभवाय प्रणयिभवाभ्याम् प्रणयिभवेभ्यः
पञ्चमीप्रणयिभवात् प्रणयिभवाभ्याम् प्रणयिभवेभ्यः
षष्ठीप्रणयिभवस्य प्रणयिभवयोः प्रणयिभवानाम्
सप्तमीप्रणयिभवे प्रणयिभवयोः प्रणयिभवेषु

समास प्रणयिभव

अव्यय ॰प्रणयिभवम् ॰प्रणयिभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria