सुबन्तावली ?प्रणयविमुखी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रणयविमुखी प्रणयविमुख्यौ प्रणयविमुख्यः
सम्बोधनम्प्रणयविमुखि प्रणयविमुख्यौ प्रणयविमुख्यः
द्वितीयाप्रणयविमुखीम् प्रणयविमुख्यौ प्रणयविमुखीः
तृतीयाप्रणयविमुख्या प्रणयविमुखीभ्याम् प्रणयविमुखीभिः
चतुर्थीप्रणयविमुख्यै प्रणयविमुखीभ्याम् प्रणयविमुखीभ्यः
पञ्चमीप्रणयविमुख्याः प्रणयविमुखीभ्याम् प्रणयविमुखीभ्यः
षष्ठीप्रणयविमुख्याः प्रणयविमुख्योः प्रणयविमुखीनाम्
सप्तमीप्रणयविमुख्याम् प्रणयविमुख्योः प्रणयविमुखीषु

समास प्रणयविमुखि प्रणयविमुखी

अव्यय ॰प्रणयविमुखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria