सुबन्तावली ?प्रणयमधुरा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रणयमधुरा प्रणयमधुरे प्रणयमधुराः
सम्बोधनम्प्रणयमधुरे प्रणयमधुरे प्रणयमधुराः
द्वितीयाप्रणयमधुराम् प्रणयमधुरे प्रणयमधुराः
तृतीयाप्रणयमधुरया प्रणयमधुराभ्याम् प्रणयमधुराभिः
चतुर्थीप्रणयमधुरायै प्रणयमधुराभ्याम् प्रणयमधुराभ्यः
पञ्चमीप्रणयमधुरायाः प्रणयमधुराभ्याम् प्रणयमधुराभ्यः
षष्ठीप्रणयमधुरायाः प्रणयमधुरयोः प्रणयमधुराणाम्
सप्तमीप्रणयमधुरायाम् प्रणयमधुरयोः प्रणयमधुरासु

अव्यय ॰प्रणयमधुरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria