सुबन्तावली ?प्रणयकुपिता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रणयकुपिता प्रणयकुपिते प्रणयकुपिताः
सम्बोधनम्प्रणयकुपिते प्रणयकुपिते प्रणयकुपिताः
द्वितीयाप्रणयकुपिताम् प्रणयकुपिते प्रणयकुपिताः
तृतीयाप्रणयकुपितया प्रणयकुपिताभ्याम् प्रणयकुपिताभिः
चतुर्थीप्रणयकुपितायै प्रणयकुपिताभ्याम् प्रणयकुपिताभ्यः
पञ्चमीप्रणयकुपितायाः प्रणयकुपिताभ्याम् प्रणयकुपिताभ्यः
षष्ठीप्रणयकुपितायाः प्रणयकुपितयोः प्रणयकुपितानाम्
सप्तमीप्रणयकुपितायाम् प्रणयकुपितयोः प्रणयकुपितासु

अव्यय ॰प्रणयकुपितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria