सुबन्तावली ?प्रणतवता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रणतवता प्रणतवते प्रणतवताः
सम्बोधनम्प्रणतवते प्रणतवते प्रणतवताः
द्वितीयाप्रणतवताम् प्रणतवते प्रणतवताः
तृतीयाप्रणतवतया प्रणतवताभ्याम् प्रणतवताभिः
चतुर्थीप्रणतवतायै प्रणतवताभ्याम् प्रणतवताभ्यः
पञ्चमीप्रणतवतायाः प्रणतवताभ्याम् प्रणतवताभ्यः
षष्ठीप्रणतवतायाः प्रणतवतयोः प्रणतवतानाम्
सप्तमीप्रणतवतायाम् प्रणतवतयोः प्रणतवतासु

अव्यय ॰प्रणतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria