सुबन्तावली ?प्रणतवत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रणतवान् प्रणतवन्तौ प्रणतवन्तः
सम्बोधनम्प्रणतवन् प्रणतवन्तौ प्रणतवन्तः
द्वितीयाप्रणतवन्तम् प्रणतवन्तौ प्रणतवतः
तृतीयाप्रणतवता प्रणतवद्भ्याम् प्रणतवद्भिः
चतुर्थीप्रणतवते प्रणतवद्भ्याम् प्रणतवद्भ्यः
पञ्चमीप्रणतवतः प्रणतवद्भ्याम् प्रणतवद्भ्यः
षष्ठीप्रणतवतः प्रणतवतोः प्रणतवताम्
सप्तमीप्रणतवति प्रणतवतोः प्रणतवत्सु

समास प्रणतवत्

अव्यय ॰प्रणतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria