सुबन्तावली ?प्रणतकाया

Roma

स्त्रीएकद्विबहु
प्रथमाप्रणतकाया प्रणतकाये प्रणतकायाः
सम्बोधनम्प्रणतकाये प्रणतकाये प्रणतकायाः
द्वितीयाप्रणतकायाम् प्रणतकाये प्रणतकायाः
तृतीयाप्रणतकायया प्रणतकायाभ्याम् प्रणतकायाभिः
चतुर्थीप्रणतकायायै प्रणतकायाभ्याम् प्रणतकायाभ्यः
पञ्चमीप्रणतकायायाः प्रणतकायाभ्याम् प्रणतकायाभ्यः
षष्ठीप्रणतकायायाः प्रणतकाययोः प्रणतकायानाम्
सप्तमीप्रणतकायायाम् प्रणतकाययोः प्रणतकायासु

अव्यय ॰प्रणतकायम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria