सुबन्तावली ?प्रणतबहुफल

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रणतबहुफलम् प्रणतबहुफले प्रणतबहुफलानि
सम्बोधनम्प्रणतबहुफल प्रणतबहुफले प्रणतबहुफलानि
द्वितीयाप्रणतबहुफलम् प्रणतबहुफले प्रणतबहुफलानि
तृतीयाप्रणतबहुफलेन प्रणतबहुफलाभ्याम् प्रणतबहुफलैः
चतुर्थीप्रणतबहुफलाय प्रणतबहुफलाभ्याम् प्रणतबहुफलेभ्यः
पञ्चमीप्रणतबहुफलात् प्रणतबहुफलाभ्याम् प्रणतबहुफलेभ्यः
षष्ठीप्रणतबहुफलस्य प्रणतबहुफलयोः प्रणतबहुफलानाम्
सप्तमीप्रणतबहुफले प्रणतबहुफलयोः प्रणतबहुफलेषु

समास प्रणतबहुफल

अव्यय ॰प्रणतबहुफलम् ॰प्रणतबहुफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria