सुबन्तावली ?प्रणतात्मवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रणतात्मवत् प्रणतात्मवन्ती प्रणतात्मवती प्रणतात्मवन्ति
सम्बोधनम्प्रणतात्मवत् प्रणतात्मवन्ती प्रणतात्मवती प्रणतात्मवन्ति
द्वितीयाप्रणतात्मवत् प्रणतात्मवन्ती प्रणतात्मवती प्रणतात्मवन्ति
तृतीयाप्रणतात्मवता प्रणतात्मवद्भ्याम् प्रणतात्मवद्भिः
चतुर्थीप्रणतात्मवते प्रणतात्मवद्भ्याम् प्रणतात्मवद्भ्यः
पञ्चमीप्रणतात्मवतः प्रणतात्मवद्भ्याम् प्रणतात्मवद्भ्यः
षष्ठीप्रणतात्मवतः प्रणतात्मवतोः प्रणतात्मवताम्
सप्तमीप्रणतात्मवति प्रणतात्मवतोः प्रणतात्मवत्सु

अव्यय ॰प्रणतात्मवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria