सुबन्तावली ?प्रणतात्मवत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रणतात्मवान् प्रणतात्मवन्तौ प्रणतात्मवन्तः
सम्बोधनम्प्रणतात्मवन् प्रणतात्मवन्तौ प्रणतात्मवन्तः
द्वितीयाप्रणतात्मवन्तम् प्रणतात्मवन्तौ प्रणतात्मवतः
तृतीयाप्रणतात्मवता प्रणतात्मवद्भ्याम् प्रणतात्मवद्भिः
चतुर्थीप्रणतात्मवते प्रणतात्मवद्भ्याम् प्रणतात्मवद्भ्यः
पञ्चमीप्रणतात्मवतः प्रणतात्मवद्भ्याम् प्रणतात्मवद्भ्यः
षष्ठीप्रणतात्मवतः प्रणतात्मवतोः प्रणतात्मवताम्
सप्तमीप्रणतात्मवति प्रणतात्मवतोः प्रणतात्मवत्सु

समास प्रणतात्मवत्

अव्यय ॰प्रणतात्मवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria