Declension table of ?potthavatī

Deva

FeminineSingularDualPlural
Nominativepotthavatī potthavatyau potthavatyaḥ
Vocativepotthavati potthavatyau potthavatyaḥ
Accusativepotthavatīm potthavatyau potthavatīḥ
Instrumentalpotthavatyā potthavatībhyām potthavatībhiḥ
Dativepotthavatyai potthavatībhyām potthavatībhyaḥ
Ablativepotthavatyāḥ potthavatībhyām potthavatībhyaḥ
Genitivepotthavatyāḥ potthavatyoḥ potthavatīnām
Locativepotthavatyām potthavatyoḥ potthavatīṣu

Compound potthavati - potthavatī -

Adverb -potthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria