Declension table of ?pothiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepothiṣyamāṇam pothiṣyamāṇe pothiṣyamāṇāni
Vocativepothiṣyamāṇa pothiṣyamāṇe pothiṣyamāṇāni
Accusativepothiṣyamāṇam pothiṣyamāṇe pothiṣyamāṇāni
Instrumentalpothiṣyamāṇena pothiṣyamāṇābhyām pothiṣyamāṇaiḥ
Dativepothiṣyamāṇāya pothiṣyamāṇābhyām pothiṣyamāṇebhyaḥ
Ablativepothiṣyamāṇāt pothiṣyamāṇābhyām pothiṣyamāṇebhyaḥ
Genitivepothiṣyamāṇasya pothiṣyamāṇayoḥ pothiṣyamāṇānām
Locativepothiṣyamāṇe pothiṣyamāṇayoḥ pothiṣyamāṇeṣu

Compound pothiṣyamāṇa -

Adverb -pothiṣyamāṇam -pothiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria