Declension table of ?pothiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepothiṣyamāṇaḥ pothiṣyamāṇau pothiṣyamāṇāḥ
Vocativepothiṣyamāṇa pothiṣyamāṇau pothiṣyamāṇāḥ
Accusativepothiṣyamāṇam pothiṣyamāṇau pothiṣyamāṇān
Instrumentalpothiṣyamāṇena pothiṣyamāṇābhyām pothiṣyamāṇaiḥ pothiṣyamāṇebhiḥ
Dativepothiṣyamāṇāya pothiṣyamāṇābhyām pothiṣyamāṇebhyaḥ
Ablativepothiṣyamāṇāt pothiṣyamāṇābhyām pothiṣyamāṇebhyaḥ
Genitivepothiṣyamāṇasya pothiṣyamāṇayoḥ pothiṣyamāṇānām
Locativepothiṣyamāṇe pothiṣyamāṇayoḥ pothiṣyamāṇeṣu

Compound pothiṣyamāṇa -

Adverb -pothiṣyamāṇam -pothiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria