Declension table of ?poliṣyat

Deva

MasculineSingularDualPlural
Nominativepoliṣyan poliṣyantau poliṣyantaḥ
Vocativepoliṣyan poliṣyantau poliṣyantaḥ
Accusativepoliṣyantam poliṣyantau poliṣyataḥ
Instrumentalpoliṣyatā poliṣyadbhyām poliṣyadbhiḥ
Dativepoliṣyate poliṣyadbhyām poliṣyadbhyaḥ
Ablativepoliṣyataḥ poliṣyadbhyām poliṣyadbhyaḥ
Genitivepoliṣyataḥ poliṣyatoḥ poliṣyatām
Locativepoliṣyati poliṣyatoḥ poliṣyatsu

Compound poliṣyat -

Adverb -poliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria