Declension table of ?poliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepoliṣyamāṇā poliṣyamāṇe poliṣyamāṇāḥ
Vocativepoliṣyamāṇe poliṣyamāṇe poliṣyamāṇāḥ
Accusativepoliṣyamāṇām poliṣyamāṇe poliṣyamāṇāḥ
Instrumentalpoliṣyamāṇayā poliṣyamāṇābhyām poliṣyamāṇābhiḥ
Dativepoliṣyamāṇāyai poliṣyamāṇābhyām poliṣyamāṇābhyaḥ
Ablativepoliṣyamāṇāyāḥ poliṣyamāṇābhyām poliṣyamāṇābhyaḥ
Genitivepoliṣyamāṇāyāḥ poliṣyamāṇayoḥ poliṣyamāṇānām
Locativepoliṣyamāṇāyām poliṣyamāṇayoḥ poliṣyamāṇāsu

Adverb -poliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria