Declension table of ?polayiṣyat

Deva

NeuterSingularDualPlural
Nominativepolayiṣyat polayiṣyantī polayiṣyatī polayiṣyanti
Vocativepolayiṣyat polayiṣyantī polayiṣyatī polayiṣyanti
Accusativepolayiṣyat polayiṣyantī polayiṣyatī polayiṣyanti
Instrumentalpolayiṣyatā polayiṣyadbhyām polayiṣyadbhiḥ
Dativepolayiṣyate polayiṣyadbhyām polayiṣyadbhyaḥ
Ablativepolayiṣyataḥ polayiṣyadbhyām polayiṣyadbhyaḥ
Genitivepolayiṣyataḥ polayiṣyatoḥ polayiṣyatām
Locativepolayiṣyati polayiṣyatoḥ polayiṣyatsu

Adverb -polayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria