सुबन्तावली ?पोलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापोलयिष्यन्ती पोलयिष्यन्त्यौ पोलयिष्यन्त्यः
सम्बोधनम्पोलयिष्यन्ति पोलयिष्यन्त्यौ पोलयिष्यन्त्यः
द्वितीयापोलयिष्यन्तीम् पोलयिष्यन्त्यौ पोलयिष्यन्तीः
तृतीयापोलयिष्यन्त्या पोलयिष्यन्तीभ्याम् पोलयिष्यन्तीभिः
चतुर्थीपोलयिष्यन्त्यै पोलयिष्यन्तीभ्याम् पोलयिष्यन्तीभ्यः
पञ्चमीपोलयिष्यन्त्याः पोलयिष्यन्तीभ्याम् पोलयिष्यन्तीभ्यः
षष्ठीपोलयिष्यन्त्याः पोलयिष्यन्त्योः पोलयिष्यन्तीनाम्
सप्तमीपोलयिष्यन्त्याम् पोलयिष्यन्त्योः पोलयिष्यन्तीषु

समास पोलयिष्यन्ति पोलयिष्यन्ती

अव्यय ॰पोलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria