Declension table of ?polayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepolayiṣyamāṇā polayiṣyamāṇe polayiṣyamāṇāḥ
Vocativepolayiṣyamāṇe polayiṣyamāṇe polayiṣyamāṇāḥ
Accusativepolayiṣyamāṇām polayiṣyamāṇe polayiṣyamāṇāḥ
Instrumentalpolayiṣyamāṇayā polayiṣyamāṇābhyām polayiṣyamāṇābhiḥ
Dativepolayiṣyamāṇāyai polayiṣyamāṇābhyām polayiṣyamāṇābhyaḥ
Ablativepolayiṣyamāṇāyāḥ polayiṣyamāṇābhyām polayiṣyamāṇābhyaḥ
Genitivepolayiṣyamāṇāyāḥ polayiṣyamāṇayoḥ polayiṣyamāṇānām
Locativepolayiṣyamāṇāyām polayiṣyamāṇayoḥ polayiṣyamāṇāsu

Adverb -polayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria