Declension table of ?polayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepolayiṣyamāṇam polayiṣyamāṇe polayiṣyamāṇāni
Vocativepolayiṣyamāṇa polayiṣyamāṇe polayiṣyamāṇāni
Accusativepolayiṣyamāṇam polayiṣyamāṇe polayiṣyamāṇāni
Instrumentalpolayiṣyamāṇena polayiṣyamāṇābhyām polayiṣyamāṇaiḥ
Dativepolayiṣyamāṇāya polayiṣyamāṇābhyām polayiṣyamāṇebhyaḥ
Ablativepolayiṣyamāṇāt polayiṣyamāṇābhyām polayiṣyamāṇebhyaḥ
Genitivepolayiṣyamāṇasya polayiṣyamāṇayoḥ polayiṣyamāṇānām
Locativepolayiṣyamāṇe polayiṣyamāṇayoḥ polayiṣyamāṇeṣu

Compound polayiṣyamāṇa -

Adverb -polayiṣyamāṇam -polayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria