Declension table of ?polayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepolayiṣyamāṇaḥ polayiṣyamāṇau polayiṣyamāṇāḥ
Vocativepolayiṣyamāṇa polayiṣyamāṇau polayiṣyamāṇāḥ
Accusativepolayiṣyamāṇam polayiṣyamāṇau polayiṣyamāṇān
Instrumentalpolayiṣyamāṇena polayiṣyamāṇābhyām polayiṣyamāṇaiḥ polayiṣyamāṇebhiḥ
Dativepolayiṣyamāṇāya polayiṣyamāṇābhyām polayiṣyamāṇebhyaḥ
Ablativepolayiṣyamāṇāt polayiṣyamāṇābhyām polayiṣyamāṇebhyaḥ
Genitivepolayiṣyamāṇasya polayiṣyamāṇayoḥ polayiṣyamāṇānām
Locativepolayiṣyamāṇe polayiṣyamāṇayoḥ polayiṣyamāṇeṣu

Compound polayiṣyamāṇa -

Adverb -polayiṣyamāṇam -polayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria