Declension table of ?polantī

Deva

FeminineSingularDualPlural
Nominativepolantī polantyau polantyaḥ
Vocativepolanti polantyau polantyaḥ
Accusativepolantīm polantyau polantīḥ
Instrumentalpolantyā polantībhyām polantībhiḥ
Dativepolantyai polantībhyām polantībhyaḥ
Ablativepolantyāḥ polantībhyām polantībhyaḥ
Genitivepolantyāḥ polantyoḥ polantīnām
Locativepolantyām polantyoḥ polantīṣu

Compound polanti - polantī -

Adverb -polanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria