Declension table of ?poṭya

Deva

NeuterSingularDualPlural
Nominativepoṭyam poṭye poṭyāni
Vocativepoṭya poṭye poṭyāni
Accusativepoṭyam poṭye poṭyāni
Instrumentalpoṭyena poṭyābhyām poṭyaiḥ
Dativepoṭyāya poṭyābhyām poṭyebhyaḥ
Ablativepoṭyāt poṭyābhyām poṭyebhyaḥ
Genitivepoṭyasya poṭyayoḥ poṭyānām
Locativepoṭye poṭyayoḥ poṭyeṣu

Compound poṭya -

Adverb -poṭyam -poṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria