Declension table of ?poṭya

Deva

MasculineSingularDualPlural
Nominativepoṭyaḥ poṭyau poṭyāḥ
Vocativepoṭya poṭyau poṭyāḥ
Accusativepoṭyam poṭyau poṭyān
Instrumentalpoṭyena poṭyābhyām poṭyaiḥ poṭyebhiḥ
Dativepoṭyāya poṭyābhyām poṭyebhyaḥ
Ablativepoṭyāt poṭyābhyām poṭyebhyaḥ
Genitivepoṭyasya poṭyayoḥ poṭyānām
Locativepoṭye poṭyayoḥ poṭyeṣu

Compound poṭya -

Adverb -poṭyam -poṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria