Declension table of ?poṭitavatī

Deva

FeminineSingularDualPlural
Nominativepoṭitavatī poṭitavatyau poṭitavatyaḥ
Vocativepoṭitavati poṭitavatyau poṭitavatyaḥ
Accusativepoṭitavatīm poṭitavatyau poṭitavatīḥ
Instrumentalpoṭitavatyā poṭitavatībhyām poṭitavatībhiḥ
Dativepoṭitavatyai poṭitavatībhyām poṭitavatībhyaḥ
Ablativepoṭitavatyāḥ poṭitavatībhyām poṭitavatībhyaḥ
Genitivepoṭitavatyāḥ poṭitavatyoḥ poṭitavatīnām
Locativepoṭitavatyām poṭitavatyoḥ poṭitavatīṣu

Compound poṭitavati - poṭitavatī -

Adverb -poṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria